Declension table of ?bharataṭīkā

Deva

FeminineSingularDualPlural
Nominativebharataṭīkā bharataṭīke bharataṭīkāḥ
Vocativebharataṭīke bharataṭīke bharataṭīkāḥ
Accusativebharataṭīkām bharataṭīke bharataṭīkāḥ
Instrumentalbharataṭīkayā bharataṭīkābhyām bharataṭīkābhiḥ
Dativebharataṭīkāyai bharataṭīkābhyām bharataṭīkābhyaḥ
Ablativebharataṭīkāyāḥ bharataṭīkābhyām bharataṭīkābhyaḥ
Genitivebharataṭīkāyāḥ bharataṭīkayoḥ bharataṭīkānām
Locativebharataṭīkāyām bharataṭīkayoḥ bharataṭīkāsu

Adverb -bharataṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria