सुबन्तावली ?भरतटीका

Roma

स्त्रीएकद्विबहु
प्रथमाभरतटीका भरतटीके भरतटीकाः
सम्बोधनम्भरतटीके भरतटीके भरतटीकाः
द्वितीयाभरतटीकाम् भरतटीके भरतटीकाः
तृतीयाभरतटीकया भरतटीकाभ्याम् भरतटीकाभिः
चतुर्थीभरतटीकायै भरतटीकाभ्याम् भरतटीकाभ्यः
पञ्चमीभरतटीकायाः भरतटीकाभ्याम् भरतटीकाभ्यः
षष्ठीभरतटीकायाः भरतटीकयोः भरतटीकानाम्
सप्तमीभरतटीकायाम् भरतटीकयोः भरतटीकासु

अव्यय ॰भरतटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria