Declension table of ?bhadantajñānavarman

Deva

MasculineSingularDualPlural
Nominativebhadantajñānavarmā bhadantajñānavarmāṇau bhadantajñānavarmāṇaḥ
Vocativebhadantajñānavarman bhadantajñānavarmāṇau bhadantajñānavarmāṇaḥ
Accusativebhadantajñānavarmāṇam bhadantajñānavarmāṇau bhadantajñānavarmaṇaḥ
Instrumentalbhadantajñānavarmaṇā bhadantajñānavarmabhyām bhadantajñānavarmabhiḥ
Dativebhadantajñānavarmaṇe bhadantajñānavarmabhyām bhadantajñānavarmabhyaḥ
Ablativebhadantajñānavarmaṇaḥ bhadantajñānavarmabhyām bhadantajñānavarmabhyaḥ
Genitivebhadantajñānavarmaṇaḥ bhadantajñānavarmaṇoḥ bhadantajñānavarmaṇām
Locativebhadantajñānavarmaṇi bhadantajñānavarmaṇoḥ bhadantajñānavarmasu

Compound bhadantajñānavarma -

Adverb -bhadantajñānavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria