सुबन्तावली ?भदन्तज्ञानवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाभदन्तज्ञानवर्मा भदन्तज्ञानवर्माणौ भदन्तज्ञानवर्माणः
सम्बोधनम्भदन्तज्ञानवर्मन् भदन्तज्ञानवर्माणौ भदन्तज्ञानवर्माणः
द्वितीयाभदन्तज्ञानवर्माणम् भदन्तज्ञानवर्माणौ भदन्तज्ञानवर्मणः
तृतीयाभदन्तज्ञानवर्मणा भदन्तज्ञानवर्मभ्याम् भदन्तज्ञानवर्मभिः
चतुर्थीभदन्तज्ञानवर्मणे भदन्तज्ञानवर्मभ्याम् भदन्तज्ञानवर्मभ्यः
पञ्चमीभदन्तज्ञानवर्मणः भदन्तज्ञानवर्मभ्याम् भदन्तज्ञानवर्मभ्यः
षष्ठीभदन्तज्ञानवर्मणः भदन्तज्ञानवर्मणोः भदन्तज्ञानवर्मणाम्
सप्तमीभदन्तज्ञानवर्मणि भदन्तज्ञानवर्मणोः भदन्तज्ञानवर्मसु

समास भदन्तज्ञानवर्म

अव्यय ॰भदन्तज्ञानवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria