Declension table of ?bhāvitabuddhi_ā

Deva

FeminineSingularDualPlural
Nominativebhāvitabuddhi_ā bhāvitabuddhi_e bhāvitabuddhi_āḥ
Vocativebhāvitabuddhi_e bhāvitabuddhi_e bhāvitabuddhi_āḥ
Accusativebhāvitabuddhi_ām bhāvitabuddhi_e bhāvitabuddhi_āḥ
Instrumentalbhāvitabuddhi_ayā bhāvitabuddhi_ābhyām bhāvitabuddhi_ābhiḥ
Dativebhāvitabuddhi_āyai bhāvitabuddhi_ābhyām bhāvitabuddhi_ābhyaḥ
Ablativebhāvitabuddhi_āyāḥ bhāvitabuddhi_ābhyām bhāvitabuddhi_ābhyaḥ
Genitivebhāvitabuddhi_āyāḥ bhāvitabuddhi_ayoḥ bhāvitabuddhi_ānām
Locativebhāvitabuddhi_āyām bhāvitabuddhi_ayoḥ bhāvitabuddhi_āsu

Adverb -bhāvitabuddhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria