सुबन्तावली ?भावितबुद्धि आ

Roma

स्त्रीएकद्विबहु
प्रथमाभावितबुद्धि आ भावितबुद्धि ए भावितबुद्धि आः
सम्बोधनम्भावितबुद्धि ए भावितबुद्धि ए भावितबुद्धि आः
द्वितीयाभावितबुद्धि आम् भावितबुद्धि ए भावितबुद्धि आः
तृतीयाभावितबुद्धि अया भावितबुद्धि आभ्याम् भावितबुद्धि आभिः
चतुर्थीभावितबुद्धि आयै भावितबुद्धि आभ्याम् भावितबुद्धि आभ्यः
पञ्चमीभावितबुद्धि आयाः भावितबुद्धि आभ्याम् भावितबुद्धि आभ्यः
षष्ठीभावितबुद्धि आयाः भावितबुद्धि अयोः भावितबुद्धि आनाम्
सप्तमीभावितबुद्धि आयाम् भावितबुद्धि अयोः भावितबुद्धि आसु

अव्यय ॰भावितबुद्धि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria