Declension table of ?bhāvaśabalatā

Deva

FeminineSingularDualPlural
Nominativebhāvaśabalatā bhāvaśabalate bhāvaśabalatāḥ
Vocativebhāvaśabalate bhāvaśabalate bhāvaśabalatāḥ
Accusativebhāvaśabalatām bhāvaśabalate bhāvaśabalatāḥ
Instrumentalbhāvaśabalatayā bhāvaśabalatābhyām bhāvaśabalatābhiḥ
Dativebhāvaśabalatāyai bhāvaśabalatābhyām bhāvaśabalatābhyaḥ
Ablativebhāvaśabalatāyāḥ bhāvaśabalatābhyām bhāvaśabalatābhyaḥ
Genitivebhāvaśabalatāyāḥ bhāvaśabalatayoḥ bhāvaśabalatānām
Locativebhāvaśabalatāyām bhāvaśabalatayoḥ bhāvaśabalatāsu

Adverb -bhāvaśabalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria