सुबन्तावली ?भावशबलता

Roma

स्त्रीएकद्विबहु
प्रथमाभावशबलता भावशबलते भावशबलताः
सम्बोधनम्भावशबलते भावशबलते भावशबलताः
द्वितीयाभावशबलताम् भावशबलते भावशबलताः
तृतीयाभावशबलतया भावशबलताभ्याम् भावशबलताभिः
चतुर्थीभावशबलतायै भावशबलताभ्याम् भावशबलताभ्यः
पञ्चमीभावशबलतायाः भावशबलताभ्याम् भावशबलताभ्यः
षष्ठीभावशबलतायाः भावशबलतयोः भावशबलतानाम्
सप्तमीभावशबलतायाम् भावशबलतयोः भावशबलतासु

अव्यय ॰भावशबलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria