Declension table of ?bhāvarāmakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativebhāvarāmakṛṣṇaḥ bhāvarāmakṛṣṇau bhāvarāmakṛṣṇāḥ
Vocativebhāvarāmakṛṣṇa bhāvarāmakṛṣṇau bhāvarāmakṛṣṇāḥ
Accusativebhāvarāmakṛṣṇam bhāvarāmakṛṣṇau bhāvarāmakṛṣṇān
Instrumentalbhāvarāmakṛṣṇena bhāvarāmakṛṣṇābhyām bhāvarāmakṛṣṇaiḥ bhāvarāmakṛṣṇebhiḥ
Dativebhāvarāmakṛṣṇāya bhāvarāmakṛṣṇābhyām bhāvarāmakṛṣṇebhyaḥ
Ablativebhāvarāmakṛṣṇāt bhāvarāmakṛṣṇābhyām bhāvarāmakṛṣṇebhyaḥ
Genitivebhāvarāmakṛṣṇasya bhāvarāmakṛṣṇayoḥ bhāvarāmakṛṣṇānām
Locativebhāvarāmakṛṣṇe bhāvarāmakṛṣṇayoḥ bhāvarāmakṛṣṇeṣu

Compound bhāvarāmakṛṣṇa -

Adverb -bhāvarāmakṛṣṇam -bhāvarāmakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria