सुबन्तावली ?भावरामकृष्ण

Roma

पुमान्एकद्विबहु
प्रथमाभावरामकृष्णः भावरामकृष्णौ भावरामकृष्णाः
सम्बोधनम्भावरामकृष्ण भावरामकृष्णौ भावरामकृष्णाः
द्वितीयाभावरामकृष्णम् भावरामकृष्णौ भावरामकृष्णान्
तृतीयाभावरामकृष्णेन भावरामकृष्णाभ्याम् भावरामकृष्णैः भावरामकृष्णेभिः
चतुर्थीभावरामकृष्णाय भावरामकृष्णाभ्याम् भावरामकृष्णेभ्यः
पञ्चमीभावरामकृष्णात् भावरामकृष्णाभ्याम् भावरामकृष्णेभ्यः
षष्ठीभावरामकृष्णस्य भावरामकृष्णयोः भावरामकृष्णानाम्
सप्तमीभावरामकृष्णे भावरामकृष्णयोः भावरामकृष्णेषु

समास भावरामकृष्ण

अव्यय ॰भावरामकृष्णम् ॰भावरामकृष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria