Declension table of ?bhārgavaka

Deva

NeuterSingularDualPlural
Nominativebhārgavakam bhārgavake bhārgavakāṇi
Vocativebhārgavaka bhārgavake bhārgavakāṇi
Accusativebhārgavakam bhārgavake bhārgavakāṇi
Instrumentalbhārgavakeṇa bhārgavakābhyām bhārgavakaiḥ
Dativebhārgavakāya bhārgavakābhyām bhārgavakebhyaḥ
Ablativebhārgavakāt bhārgavakābhyām bhārgavakebhyaḥ
Genitivebhārgavakasya bhārgavakayoḥ bhārgavakāṇām
Locativebhārgavake bhārgavakayoḥ bhārgavakeṣu

Compound bhārgavaka -

Adverb -bhārgavakam -bhārgavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria