सुबन्तावली ?भार्गवक

Roma

नपुंसकम्एकद्विबहु
प्रथमाभार्गवकम् भार्गवके भार्गवकाणि
सम्बोधनम्भार्गवक भार्गवके भार्गवकाणि
द्वितीयाभार्गवकम् भार्गवके भार्गवकाणि
तृतीयाभार्गवकेण भार्गवकाभ्याम् भार्गवकैः
चतुर्थीभार्गवकाय भार्गवकाभ्याम् भार्गवकेभ्यः
पञ्चमीभार्गवकात् भार्गवकाभ्याम् भार्गवकेभ्यः
षष्ठीभार्गवकस्य भार्गवकयोः भार्गवकाणाम्
सप्तमीभार्गवके भार्गवकयोः भार्गवकेषु

समास भार्गवक

अव्यय ॰भार्गवकम् ॰भार्गवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria