Declension table of ?bhāratacampū

Deva

FeminineSingularDualPlural
Nominativebhāratacampūḥ bhāratacampuvau bhāratacampuvaḥ
Vocativebhāratacampūḥ bhāratacampu bhāratacampuvau bhāratacampuvaḥ
Accusativebhāratacampuvam bhāratacampuvau bhāratacampuvaḥ
Instrumentalbhāratacampuvā bhāratacampūbhyām bhāratacampūbhiḥ
Dativebhāratacampuvai bhāratacampuve bhāratacampūbhyām bhāratacampūbhyaḥ
Ablativebhāratacampuvāḥ bhāratacampuvaḥ bhāratacampūbhyām bhāratacampūbhyaḥ
Genitivebhāratacampuvāḥ bhāratacampuvaḥ bhāratacampuvoḥ bhāratacampūnām bhāratacampuvām
Locativebhāratacampuvi bhāratacampuvām bhāratacampuvoḥ bhāratacampūṣu

Compound bhāratacampū -

Adverb -bhāratacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria