सुबन्तावली ?भारतचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमाभारतचम्पूः भारतचम्पुवौ भारतचम्पुवः
सम्बोधनम्भारतचम्पूः भारतचम्पु भारतचम्पुवौ भारतचम्पुवः
द्वितीयाभारतचम्पुवम् भारतचम्पुवौ भारतचम्पुवः
तृतीयाभारतचम्पुवा भारतचम्पूभ्याम् भारतचम्पूभिः
चतुर्थीभारतचम्पुवै भारतचम्पुवे भारतचम्पूभ्याम् भारतचम्पूभ्यः
पञ्चमीभारतचम्पुवाः भारतचम्पुवः भारतचम्पूभ्याम् भारतचम्पूभ्यः
षष्ठीभारतचम्पुवाः भारतचम्पुवः भारतचम्पुवोः भारतचम्पूनाम् भारतचम्पुवाम्
सप्तमीभारतचम्पुवि भारतचम्पुवाम् भारतचम्पुवोः भारतचम्पूषु

समास भारतचम्पू

अव्यय ॰भारतचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria