Declension table of ?bhāradvājīputra

Deva

MasculineSingularDualPlural
Nominativebhāradvājīputraḥ bhāradvājīputrau bhāradvājīputrāḥ
Vocativebhāradvājīputra bhāradvājīputrau bhāradvājīputrāḥ
Accusativebhāradvājīputram bhāradvājīputrau bhāradvājīputrān
Instrumentalbhāradvājīputreṇa bhāradvājīputrābhyām bhāradvājīputraiḥ bhāradvājīputrebhiḥ
Dativebhāradvājīputrāya bhāradvājīputrābhyām bhāradvājīputrebhyaḥ
Ablativebhāradvājīputrāt bhāradvājīputrābhyām bhāradvājīputrebhyaḥ
Genitivebhāradvājīputrasya bhāradvājīputrayoḥ bhāradvājīputrāṇām
Locativebhāradvājīputre bhāradvājīputrayoḥ bhāradvājīputreṣu

Compound bhāradvājīputra -

Adverb -bhāradvājīputram -bhāradvājīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria