सुबन्तावली ?भारद्वाजीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाभारद्वाजीपुत्रः भारद्वाजीपुत्रौ भारद्वाजीपुत्राः
सम्बोधनम्भारद्वाजीपुत्र भारद्वाजीपुत्रौ भारद्वाजीपुत्राः
द्वितीयाभारद्वाजीपुत्रम् भारद्वाजीपुत्रौ भारद्वाजीपुत्रान्
तृतीयाभारद्वाजीपुत्रेण भारद्वाजीपुत्राभ्याम् भारद्वाजीपुत्रैः भारद्वाजीपुत्रेभिः
चतुर्थीभारद्वाजीपुत्राय भारद्वाजीपुत्राभ्याम् भारद्वाजीपुत्रेभ्यः
पञ्चमीभारद्वाजीपुत्रात् भारद्वाजीपुत्राभ्याम् भारद्वाजीपुत्रेभ्यः
षष्ठीभारद्वाजीपुत्रस्य भारद्वाजीपुत्रयोः भारद्वाजीपुत्राणाम्
सप्तमीभारद्वाजीपुत्रे भारद्वाजीपुत्रयोः भारद्वाजीपुत्रेषु

समास भारद्वाजीपुत्र

अव्यय ॰भारद्वाजीपुत्रम् ॰भारद्वाजीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria