Declension table of ?bhāllaviśruti

Deva

FeminineSingularDualPlural
Nominativebhāllaviśrutiḥ bhāllaviśrutī bhāllaviśrutayaḥ
Vocativebhāllaviśrute bhāllaviśrutī bhāllaviśrutayaḥ
Accusativebhāllaviśrutim bhāllaviśrutī bhāllaviśrutīḥ
Instrumentalbhāllaviśrutyā bhāllaviśrutibhyām bhāllaviśrutibhiḥ
Dativebhāllaviśrutyai bhāllaviśrutaye bhāllaviśrutibhyām bhāllaviśrutibhyaḥ
Ablativebhāllaviśrutyāḥ bhāllaviśruteḥ bhāllaviśrutibhyām bhāllaviśrutibhyaḥ
Genitivebhāllaviśrutyāḥ bhāllaviśruteḥ bhāllaviśrutyoḥ bhāllaviśrutīnām
Locativebhāllaviśrutyām bhāllaviśrutau bhāllaviśrutyoḥ bhāllaviśrutiṣu

Compound bhāllaviśruti -

Adverb -bhāllaviśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria