सुबन्तावली ?भाल्लविश्रुति

Roma

स्त्रीएकद्विबहु
प्रथमाभाल्लविश्रुतिः भाल्लविश्रुती भाल्लविश्रुतयः
सम्बोधनम्भाल्लविश्रुते भाल्लविश्रुती भाल्लविश्रुतयः
द्वितीयाभाल्लविश्रुतिम् भाल्लविश्रुती भाल्लविश्रुतीः
तृतीयाभाल्लविश्रुत्या भाल्लविश्रुतिभ्याम् भाल्लविश्रुतिभिः
चतुर्थीभाल्लविश्रुत्यै भाल्लविश्रुतये भाल्लविश्रुतिभ्याम् भाल्लविश्रुतिभ्यः
पञ्चमीभाल्लविश्रुत्याः भाल्लविश्रुतेः भाल्लविश्रुतिभ्याम् भाल्लविश्रुतिभ्यः
षष्ठीभाल्लविश्रुत्याः भाल्लविश्रुतेः भाल्लविश्रुत्योः भाल्लविश्रुतीनाम्
सप्तमीभाल्लविश्रुत्याम् भाल्लविश्रुतौ भाल्लविश्रुत्योः भाल्लविश्रुतिषु

समास भाल्लविश्रुति

अव्यय ॰भाल्लविश्रुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria