Declension table of ?bhāgavatapurāṇasārārthadarśinī

Deva

FeminineSingularDualPlural
Nominativebhāgavatapurāṇasārārthadarśinī bhāgavatapurāṇasārārthadarśinyau bhāgavatapurāṇasārārthadarśinyaḥ
Vocativebhāgavatapurāṇasārārthadarśini bhāgavatapurāṇasārārthadarśinyau bhāgavatapurāṇasārārthadarśinyaḥ
Accusativebhāgavatapurāṇasārārthadarśinīm bhāgavatapurāṇasārārthadarśinyau bhāgavatapurāṇasārārthadarśinīḥ
Instrumentalbhāgavatapurāṇasārārthadarśinyā bhāgavatapurāṇasārārthadarśinībhyām bhāgavatapurāṇasārārthadarśinībhiḥ
Dativebhāgavatapurāṇasārārthadarśinyai bhāgavatapurāṇasārārthadarśinībhyām bhāgavatapurāṇasārārthadarśinībhyaḥ
Ablativebhāgavatapurāṇasārārthadarśinyāḥ bhāgavatapurāṇasārārthadarśinībhyām bhāgavatapurāṇasārārthadarśinībhyaḥ
Genitivebhāgavatapurāṇasārārthadarśinyāḥ bhāgavatapurāṇasārārthadarśinyoḥ bhāgavatapurāṇasārārthadarśinīnām
Locativebhāgavatapurāṇasārārthadarśinyām bhāgavatapurāṇasārārthadarśinyoḥ bhāgavatapurāṇasārārthadarśinīṣu

Compound bhāgavatapurāṇasārārthadarśini - bhāgavatapurāṇasārārthadarśinī -

Adverb -bhāgavatapurāṇasārārthadarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria