सुबन्तावली ?भागवतपुराणसारार्थदर्शिनी

Roma

स्त्रीएकद्विबहु
प्रथमाभागवतपुराणसारार्थदर्शिनी भागवतपुराणसारार्थदर्शिन्यौ भागवतपुराणसारार्थदर्शिन्यः
सम्बोधनम्भागवतपुराणसारार्थदर्शिनि भागवतपुराणसारार्थदर्शिन्यौ भागवतपुराणसारार्थदर्शिन्यः
द्वितीयाभागवतपुराणसारार्थदर्शिनीम् भागवतपुराणसारार्थदर्शिन्यौ भागवतपुराणसारार्थदर्शिनीः
तृतीयाभागवतपुराणसारार्थदर्शिन्या भागवतपुराणसारार्थदर्शिनीभ्याम् भागवतपुराणसारार्थदर्शिनीभिः
चतुर्थीभागवतपुराणसारार्थदर्शिन्यै भागवतपुराणसारार्थदर्शिनीभ्याम् भागवतपुराणसारार्थदर्शिनीभ्यः
पञ्चमीभागवतपुराणसारार्थदर्शिन्याः भागवतपुराणसारार्थदर्शिनीभ्याम् भागवतपुराणसारार्थदर्शिनीभ्यः
षष्ठीभागवतपुराणसारार्थदर्शिन्याः भागवतपुराणसारार्थदर्शिन्योः भागवतपुराणसारार्थदर्शिनीनाम्
सप्तमीभागवतपुराणसारार्थदर्शिन्याम् भागवतपुराणसारार्थदर्शिन्योः भागवतपुराणसारार्थदर्शिनीषु

समास भागवतपुराणसारार्थदर्शिनि भागवतपुराणसारार्थदर्शिनी

अव्यय ॰भागवतपुराणसारार्थदर्शिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria