Declension table of ?bhāgavatakathāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhāgavatakathāsaṅgrahaḥ bhāgavatakathāsaṅgrahau bhāgavatakathāsaṅgrahāḥ
Vocativebhāgavatakathāsaṅgraha bhāgavatakathāsaṅgrahau bhāgavatakathāsaṅgrahāḥ
Accusativebhāgavatakathāsaṅgraham bhāgavatakathāsaṅgrahau bhāgavatakathāsaṅgrahān
Instrumentalbhāgavatakathāsaṅgraheṇa bhāgavatakathāsaṅgrahābhyām bhāgavatakathāsaṅgrahaiḥ bhāgavatakathāsaṅgrahebhiḥ
Dativebhāgavatakathāsaṅgrahāya bhāgavatakathāsaṅgrahābhyām bhāgavatakathāsaṅgrahebhyaḥ
Ablativebhāgavatakathāsaṅgrahāt bhāgavatakathāsaṅgrahābhyām bhāgavatakathāsaṅgrahebhyaḥ
Genitivebhāgavatakathāsaṅgrahasya bhāgavatakathāsaṅgrahayoḥ bhāgavatakathāsaṅgrahāṇām
Locativebhāgavatakathāsaṅgrahe bhāgavatakathāsaṅgrahayoḥ bhāgavatakathāsaṅgraheṣu

Compound bhāgavatakathāsaṅgraha -

Adverb -bhāgavatakathāsaṅgraham -bhāgavatakathāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria