सुबन्तावली ?भागवतकथासङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाभागवतकथासङ्ग्रहः भागवतकथासङ्ग्रहौ भागवतकथासङ्ग्रहाः
सम्बोधनम्भागवतकथासङ्ग्रह भागवतकथासङ्ग्रहौ भागवतकथासङ्ग्रहाः
द्वितीयाभागवतकथासङ्ग्रहम् भागवतकथासङ्ग्रहौ भागवतकथासङ्ग्रहान्
तृतीयाभागवतकथासङ्ग्रहेण भागवतकथासङ्ग्रहाभ्याम् भागवतकथासङ्ग्रहैः भागवतकथासङ्ग्रहेभिः
चतुर्थीभागवतकथासङ्ग्रहाय भागवतकथासङ्ग्रहाभ्याम् भागवतकथासङ्ग्रहेभ्यः
पञ्चमीभागवतकथासङ्ग्रहात् भागवतकथासङ्ग्रहाभ्याम् भागवतकथासङ्ग्रहेभ्यः
षष्ठीभागवतकथासङ्ग्रहस्य भागवतकथासङ्ग्रहयोः भागवतकथासङ्ग्रहाणाम्
सप्तमीभागवतकथासङ्ग्रहे भागवतकथासङ्ग्रहयोः भागवतकथासङ्ग्रहेषु

समास भागवतकथासङ्ग्रह

अव्यय ॰भागवतकथासङ्ग्रहम् ॰भागवतकथासङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria