Declension table of ?bhāgavatāmṛtakaṇikā

Deva

FeminineSingularDualPlural
Nominativebhāgavatāmṛtakaṇikā bhāgavatāmṛtakaṇike bhāgavatāmṛtakaṇikāḥ
Vocativebhāgavatāmṛtakaṇike bhāgavatāmṛtakaṇike bhāgavatāmṛtakaṇikāḥ
Accusativebhāgavatāmṛtakaṇikām bhāgavatāmṛtakaṇike bhāgavatāmṛtakaṇikāḥ
Instrumentalbhāgavatāmṛtakaṇikayā bhāgavatāmṛtakaṇikābhyām bhāgavatāmṛtakaṇikābhiḥ
Dativebhāgavatāmṛtakaṇikāyai bhāgavatāmṛtakaṇikābhyām bhāgavatāmṛtakaṇikābhyaḥ
Ablativebhāgavatāmṛtakaṇikāyāḥ bhāgavatāmṛtakaṇikābhyām bhāgavatāmṛtakaṇikābhyaḥ
Genitivebhāgavatāmṛtakaṇikāyāḥ bhāgavatāmṛtakaṇikayoḥ bhāgavatāmṛtakaṇikānām
Locativebhāgavatāmṛtakaṇikāyām bhāgavatāmṛtakaṇikayoḥ bhāgavatāmṛtakaṇikāsu

Adverb -bhāgavatāmṛtakaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria