सुबन्तावली ?भागवतामृतकणिका

Roma

स्त्रीएकद्विबहु
प्रथमाभागवतामृतकणिका भागवतामृतकणिके भागवतामृतकणिकाः
सम्बोधनम्भागवतामृतकणिके भागवतामृतकणिके भागवतामृतकणिकाः
द्वितीयाभागवतामृतकणिकाम् भागवतामृतकणिके भागवतामृतकणिकाः
तृतीयाभागवतामृतकणिकया भागवतामृतकणिकाभ्याम् भागवतामृतकणिकाभिः
चतुर्थीभागवतामृतकणिकायै भागवतामृतकणिकाभ्याम् भागवतामृतकणिकाभ्यः
पञ्चमीभागवतामृतकणिकायाः भागवतामृतकणिकाभ्याम् भागवतामृतकणिकाभ्यः
षष्ठीभागवतामृतकणिकायाः भागवतामृतकणिकयोः भागवतामृतकणिकानाम्
सप्तमीभागवतामृतकणिकायाम् भागवतामृतकणिकयोः भागवतामृतकणिकासु

अव्यय ॰भागवतामृतकणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria