Declension table of ?bhaṭṭārasvāmin

Deva

MasculineSingularDualPlural
Nominativebhaṭṭārasvāmī bhaṭṭārasvāminau bhaṭṭārasvāminaḥ
Vocativebhaṭṭārasvāmin bhaṭṭārasvāminau bhaṭṭārasvāminaḥ
Accusativebhaṭṭārasvāminam bhaṭṭārasvāminau bhaṭṭārasvāminaḥ
Instrumentalbhaṭṭārasvāminā bhaṭṭārasvāmibhyām bhaṭṭārasvāmibhiḥ
Dativebhaṭṭārasvāmine bhaṭṭārasvāmibhyām bhaṭṭārasvāmibhyaḥ
Ablativebhaṭṭārasvāminaḥ bhaṭṭārasvāmibhyām bhaṭṭārasvāmibhyaḥ
Genitivebhaṭṭārasvāminaḥ bhaṭṭārasvāminoḥ bhaṭṭārasvāminām
Locativebhaṭṭārasvāmini bhaṭṭārasvāminoḥ bhaṭṭārasvāmiṣu

Compound bhaṭṭārasvāmi -

Adverb -bhaṭṭārasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria