सुबन्तावली ?भट्टारस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमाभट्टारस्वामी भट्टारस्वामिनौ भट्टारस्वामिनः
सम्बोधनम्भट्टारस्वामिन् भट्टारस्वामिनौ भट्टारस्वामिनः
द्वितीयाभट्टारस्वामिनम् भट्टारस्वामिनौ भट्टारस्वामिनः
तृतीयाभट्टारस्वामिना भट्टारस्वामिभ्याम् भट्टारस्वामिभिः
चतुर्थीभट्टारस्वामिने भट्टारस्वामिभ्याम् भट्टारस्वामिभ्यः
पञ्चमीभट्टारस्वामिनः भट्टारस्वामिभ्याम् भट्टारस्वामिभ्यः
षष्ठीभट्टारस्वामिनः भट्टारस्वामिनोः भट्टारस्वामिनाम्
सप्तमीभट्टारस्वामिनि भट्टारस्वामिनोः भट्टारस्वामिषु

समास भट्टारस्वामि

अव्यय ॰भट्टारस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria