Declension table of ?bailvavana

Deva

MasculineSingularDualPlural
Nominativebailvavanaḥ bailvavanau bailvavanāḥ
Vocativebailvavana bailvavanau bailvavanāḥ
Accusativebailvavanam bailvavanau bailvavanān
Instrumentalbailvavanena bailvavanābhyām bailvavanaiḥ bailvavanebhiḥ
Dativebailvavanāya bailvavanābhyām bailvavanebhyaḥ
Ablativebailvavanāt bailvavanābhyām bailvavanebhyaḥ
Genitivebailvavanasya bailvavanayoḥ bailvavanānām
Locativebailvavane bailvavanayoḥ bailvavaneṣu

Compound bailvavana -

Adverb -bailvavanam -bailvavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria