सुबन्तावली ?बैल्ववन

Roma

पुमान्एकद्विबहु
प्रथमाबैल्ववनः बैल्ववनौ बैल्ववनाः
सम्बोधनम्बैल्ववन बैल्ववनौ बैल्ववनाः
द्वितीयाबैल्ववनम् बैल्ववनौ बैल्ववनान्
तृतीयाबैल्ववनेन बैल्ववनाभ्याम् बैल्ववनैः बैल्ववनेभिः
चतुर्थीबैल्ववनाय बैल्ववनाभ्याम् बैल्ववनेभ्यः
पञ्चमीबैल्ववनात् बैल्ववनाभ्याम् बैल्ववनेभ्यः
षष्ठीबैल्ववनस्य बैल्ववनयोः बैल्ववनानाम्
सप्तमीबैल्ववने बैल्ववनयोः बैल्ववनेषु

समास बैल्ववन

अव्यय ॰बैल्ववनम् ॰बैल्ववनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria