Declension table of ?bābhravaśālaṅkāyana

Deva

MasculineSingularDualPlural
Nominativebābhravaśālaṅkāyanaḥ bābhravaśālaṅkāyanau bābhravaśālaṅkāyanāḥ
Vocativebābhravaśālaṅkāyana bābhravaśālaṅkāyanau bābhravaśālaṅkāyanāḥ
Accusativebābhravaśālaṅkāyanam bābhravaśālaṅkāyanau bābhravaśālaṅkāyanān
Instrumentalbābhravaśālaṅkāyanena bābhravaśālaṅkāyanābhyām bābhravaśālaṅkāyanaiḥ bābhravaśālaṅkāyanebhiḥ
Dativebābhravaśālaṅkāyanāya bābhravaśālaṅkāyanābhyām bābhravaśālaṅkāyanebhyaḥ
Ablativebābhravaśālaṅkāyanāt bābhravaśālaṅkāyanābhyām bābhravaśālaṅkāyanebhyaḥ
Genitivebābhravaśālaṅkāyanasya bābhravaśālaṅkāyanayoḥ bābhravaśālaṅkāyanānām
Locativebābhravaśālaṅkāyane bābhravaśālaṅkāyanayoḥ bābhravaśālaṅkāyaneṣu

Compound bābhravaśālaṅkāyana -

Adverb -bābhravaśālaṅkāyanam -bābhravaśālaṅkāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria