सुबन्तावली ?बाभ्रवशालङ्कायन

Roma

पुमान्एकद्विबहु
प्रथमाबाभ्रवशालङ्कायनः बाभ्रवशालङ्कायनौ बाभ्रवशालङ्कायनाः
सम्बोधनम्बाभ्रवशालङ्कायन बाभ्रवशालङ्कायनौ बाभ्रवशालङ्कायनाः
द्वितीयाबाभ्रवशालङ्कायनम् बाभ्रवशालङ्कायनौ बाभ्रवशालङ्कायनान्
तृतीयाबाभ्रवशालङ्कायनेन बाभ्रवशालङ्कायनाभ्याम् बाभ्रवशालङ्कायनैः बाभ्रवशालङ्कायनेभिः
चतुर्थीबाभ्रवशालङ्कायनाय बाभ्रवशालङ्कायनाभ्याम् बाभ्रवशालङ्कायनेभ्यः
पञ्चमीबाभ्रवशालङ्कायनात् बाभ्रवशालङ्कायनाभ्याम् बाभ्रवशालङ्कायनेभ्यः
षष्ठीबाभ्रवशालङ्कायनस्य बाभ्रवशालङ्कायनयोः बाभ्रवशालङ्कायनानाम्
सप्तमीबाभ्रवशालङ्कायने बाभ्रवशालङ्कायनयोः बाभ्रवशालङ्कायनेषु

समास बाभ्रवशालङ्कायन

अव्यय ॰बाभ्रवशालङ्कायनम् ॰बाभ्रवशालङ्कायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria