Declension table of ?bāṣpotpīḍa

Deva

MasculineSingularDualPlural
Nominativebāṣpotpīḍaḥ bāṣpotpīḍau bāṣpotpīḍāḥ
Vocativebāṣpotpīḍa bāṣpotpīḍau bāṣpotpīḍāḥ
Accusativebāṣpotpīḍam bāṣpotpīḍau bāṣpotpīḍān
Instrumentalbāṣpotpīḍena bāṣpotpīḍābhyām bāṣpotpīḍaiḥ bāṣpotpīḍebhiḥ
Dativebāṣpotpīḍāya bāṣpotpīḍābhyām bāṣpotpīḍebhyaḥ
Ablativebāṣpotpīḍāt bāṣpotpīḍābhyām bāṣpotpīḍebhyaḥ
Genitivebāṣpotpīḍasya bāṣpotpīḍayoḥ bāṣpotpīḍānām
Locativebāṣpotpīḍe bāṣpotpīḍayoḥ bāṣpotpīḍeṣu

Compound bāṣpotpīḍa -

Adverb -bāṣpotpīḍam -bāṣpotpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria