सुबन्तावली ?बाष्पोत्पीड

Roma

पुमान्एकद्विबहु
प्रथमाबाष्पोत्पीडः बाष्पोत्पीडौ बाष्पोत्पीडाः
सम्बोधनम्बाष्पोत्पीड बाष्पोत्पीडौ बाष्पोत्पीडाः
द्वितीयाबाष्पोत्पीडम् बाष्पोत्पीडौ बाष्पोत्पीडान्
तृतीयाबाष्पोत्पीडेन बाष्पोत्पीडाभ्याम् बाष्पोत्पीडैः बाष्पोत्पीडेभिः
चतुर्थीबाष्पोत्पीडाय बाष्पोत्पीडाभ्याम् बाष्पोत्पीडेभ्यः
पञ्चमीबाष्पोत्पीडात् बाष्पोत्पीडाभ्याम् बाष्पोत्पीडेभ्यः
षष्ठीबाष्पोत्पीडस्य बाष्पोत्पीडयोः बाष्पोत्पीडानाम्
सप्तमीबाष्पोत्पीडे बाष्पोत्पीडयोः बाष्पोत्पीडेषु

समास बाष्पोत्पीड

अव्यय ॰बाष्पोत्पीडम् ॰बाष्पोत्पीडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria