Declension table of ?bāṇapañcānana

Deva

MasculineSingularDualPlural
Nominativebāṇapañcānanaḥ bāṇapañcānanau bāṇapañcānanāḥ
Vocativebāṇapañcānana bāṇapañcānanau bāṇapañcānanāḥ
Accusativebāṇapañcānanam bāṇapañcānanau bāṇapañcānanān
Instrumentalbāṇapañcānanena bāṇapañcānanābhyām bāṇapañcānanaiḥ bāṇapañcānanebhiḥ
Dativebāṇapañcānanāya bāṇapañcānanābhyām bāṇapañcānanebhyaḥ
Ablativebāṇapañcānanāt bāṇapañcānanābhyām bāṇapañcānanebhyaḥ
Genitivebāṇapañcānanasya bāṇapañcānanayoḥ bāṇapañcānanānām
Locativebāṇapañcānane bāṇapañcānanayoḥ bāṇapañcānaneṣu

Compound bāṇapañcānana -

Adverb -bāṇapañcānanam -bāṇapañcānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria