सुबन्तावली ?बाणपञ्चानन

Roma

पुमान्एकद्विबहु
प्रथमाबाणपञ्चाननः बाणपञ्चाननौ बाणपञ्चाननाः
सम्बोधनम्बाणपञ्चानन बाणपञ्चाननौ बाणपञ्चाननाः
द्वितीयाबाणपञ्चाननम् बाणपञ्चाननौ बाणपञ्चाननान्
तृतीयाबाणपञ्चाननेन बाणपञ्चाननाभ्याम् बाणपञ्चाननैः बाणपञ्चाननेभिः
चतुर्थीबाणपञ्चाननाय बाणपञ्चाननाभ्याम् बाणपञ्चाननेभ्यः
पञ्चमीबाणपञ्चाननात् बाणपञ्चाननाभ्याम् बाणपञ्चाननेभ्यः
षष्ठीबाणपञ्चाननस्य बाणपञ्चाननयोः बाणपञ्चाननानाम्
सप्तमीबाणपञ्चानने बाणपञ्चाननयोः बाणपञ्चाननेषु

समास बाणपञ्चानन

अव्यय ॰बाणपञ्चाननम् ॰बाणपञ्चाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria