Declension table of ?bṛhallakṣahoma

Deva

MasculineSingularDualPlural
Nominativebṛhallakṣahomaḥ bṛhallakṣahomau bṛhallakṣahomāḥ
Vocativebṛhallakṣahoma bṛhallakṣahomau bṛhallakṣahomāḥ
Accusativebṛhallakṣahomam bṛhallakṣahomau bṛhallakṣahomān
Instrumentalbṛhallakṣahomeṇa bṛhallakṣahomābhyām bṛhallakṣahomaiḥ bṛhallakṣahomebhiḥ
Dativebṛhallakṣahomāya bṛhallakṣahomābhyām bṛhallakṣahomebhyaḥ
Ablativebṛhallakṣahomāt bṛhallakṣahomābhyām bṛhallakṣahomebhyaḥ
Genitivebṛhallakṣahomasya bṛhallakṣahomayoḥ bṛhallakṣahomāṇām
Locativebṛhallakṣahome bṛhallakṣahomayoḥ bṛhallakṣahomeṣu

Compound bṛhallakṣahoma -

Adverb -bṛhallakṣahomam -bṛhallakṣahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria