सुबन्तावली ?बृहल्लक्षहोम

Roma

पुमान्एकद्विबहु
प्रथमाबृहल्लक्षहोमः बृहल्लक्षहोमौ बृहल्लक्षहोमाः
सम्बोधनम्बृहल्लक्षहोम बृहल्लक्षहोमौ बृहल्लक्षहोमाः
द्वितीयाबृहल्लक्षहोमम् बृहल्लक्षहोमौ बृहल्लक्षहोमान्
तृतीयाबृहल्लक्षहोमेण बृहल्लक्षहोमाभ्याम् बृहल्लक्षहोमैः बृहल्लक्षहोमेभिः
चतुर्थीबृहल्लक्षहोमाय बृहल्लक्षहोमाभ्याम् बृहल्लक्षहोमेभ्यः
पञ्चमीबृहल्लक्षहोमात् बृहल्लक्षहोमाभ्याम् बृहल्लक्षहोमेभ्यः
षष्ठीबृहल्लक्षहोमस्य बृहल्लक्षहोमयोः बृहल्लक्षहोमाणाम्
सप्तमीबृहल्लक्षहोमे बृहल्लक्षहोमयोः बृहल्लक्षहोमेषु

समास बृहल्लक्षहोम

अव्यय ॰बृहल्लक्षहोमम् ॰बृहल्लक्षहोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria