Declension table of ?avekṣitavya

Deva

MasculineSingularDualPlural
Nominativeavekṣitavyaḥ avekṣitavyau avekṣitavyāḥ
Vocativeavekṣitavya avekṣitavyau avekṣitavyāḥ
Accusativeavekṣitavyam avekṣitavyau avekṣitavyān
Instrumentalavekṣitavyena avekṣitavyābhyām avekṣitavyaiḥ avekṣitavyebhiḥ
Dativeavekṣitavyāya avekṣitavyābhyām avekṣitavyebhyaḥ
Ablativeavekṣitavyāt avekṣitavyābhyām avekṣitavyebhyaḥ
Genitiveavekṣitavyasya avekṣitavyayoḥ avekṣitavyānām
Locativeavekṣitavye avekṣitavyayoḥ avekṣitavyeṣu

Compound avekṣitavya -

Adverb -avekṣitavyam -avekṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria