सुबन्तावली ?अवेक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअवेक्षितव्यः अवेक्षितव्यौ अवेक्षितव्याः
सम्बोधनम्अवेक्षितव्य अवेक्षितव्यौ अवेक्षितव्याः
द्वितीयाअवेक्षितव्यम् अवेक्षितव्यौ अवेक्षितव्यान्
तृतीयाअवेक्षितव्येन अवेक्षितव्याभ्याम् अवेक्षितव्यैः अवेक्षितव्येभिः
चतुर्थीअवेक्षितव्याय अवेक्षितव्याभ्याम् अवेक्षितव्येभ्यः
पञ्चमीअवेक्षितव्यात् अवेक्षितव्याभ्याम् अवेक्षितव्येभ्यः
षष्ठीअवेक्षितव्यस्य अवेक्षितव्ययोः अवेक्षितव्यानाम्
सप्तमीअवेक्षितव्ये अवेक्षितव्ययोः अवेक्षितव्येषु

समास अवेक्षितव्य

अव्यय ॰अवेक्षितव्यम् ॰अवेक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria