Declension table of ?avaśyayātavyatā

Deva

FeminineSingularDualPlural
Nominativeavaśyayātavyatā avaśyayātavyate avaśyayātavyatāḥ
Vocativeavaśyayātavyate avaśyayātavyate avaśyayātavyatāḥ
Accusativeavaśyayātavyatām avaśyayātavyate avaśyayātavyatāḥ
Instrumentalavaśyayātavyatayā avaśyayātavyatābhyām avaśyayātavyatābhiḥ
Dativeavaśyayātavyatāyai avaśyayātavyatābhyām avaśyayātavyatābhyaḥ
Ablativeavaśyayātavyatāyāḥ avaśyayātavyatābhyām avaśyayātavyatābhyaḥ
Genitiveavaśyayātavyatāyāḥ avaśyayātavyatayoḥ avaśyayātavyatānām
Locativeavaśyayātavyatāyām avaśyayātavyatayoḥ avaśyayātavyatāsu

Adverb -avaśyayātavyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria