सुबन्तावली ?अवश्ययातव्यता

Roma

स्त्रीएकद्विबहु
प्रथमाअवश्ययातव्यता अवश्ययातव्यते अवश्ययातव्यताः
सम्बोधनम्अवश्ययातव्यते अवश्ययातव्यते अवश्ययातव्यताः
द्वितीयाअवश्ययातव्यताम् अवश्ययातव्यते अवश्ययातव्यताः
तृतीयाअवश्ययातव्यतया अवश्ययातव्यताभ्याम् अवश्ययातव्यताभिः
चतुर्थीअवश्ययातव्यतायै अवश्ययातव्यताभ्याम् अवश्ययातव्यताभ्यः
पञ्चमीअवश्ययातव्यतायाः अवश्ययातव्यताभ्याम् अवश्ययातव्यताभ्यः
षष्ठीअवश्ययातव्यतायाः अवश्ययातव्यतयोः अवश्ययातव्यतानाम्
सप्तमीअवश्ययातव्यतायाम् अवश्ययातव्यतयोः अवश्ययातव्यतासु

अव्यय ॰अवश्ययातव्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria