Declension table of ?avaśaga

Deva

MasculineSingularDualPlural
Nominativeavaśagaḥ avaśagau avaśagāḥ
Vocativeavaśaga avaśagau avaśagāḥ
Accusativeavaśagam avaśagau avaśagān
Instrumentalavaśagena avaśagābhyām avaśagaiḥ avaśagebhiḥ
Dativeavaśagāya avaśagābhyām avaśagebhyaḥ
Ablativeavaśagāt avaśagābhyām avaśagebhyaḥ
Genitiveavaśagasya avaśagayoḥ avaśagānām
Locativeavaśage avaśagayoḥ avaśageṣu

Compound avaśaga -

Adverb -avaśagam -avaśagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria