सुबन्तावली ?अवशग

Roma

पुमान्एकद्विबहु
प्रथमाअवशगः अवशगौ अवशगाः
सम्बोधनम्अवशग अवशगौ अवशगाः
द्वितीयाअवशगम् अवशगौ अवशगान्
तृतीयाअवशगेन अवशगाभ्याम् अवशगैः अवशगेभिः
चतुर्थीअवशगाय अवशगाभ्याम् अवशगेभ्यः
पञ्चमीअवशगात् अवशगाभ्याम् अवशगेभ्यः
षष्ठीअवशगस्य अवशगयोः अवशगानाम्
सप्तमीअवशगे अवशगयोः अवशगेषु

समास अवशग

अव्यय ॰अवशगम् ॰अवशगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria