Declension table of ?avataraṇamaṅgala

Deva

NeuterSingularDualPlural
Nominativeavataraṇamaṅgalam avataraṇamaṅgale avataraṇamaṅgalāni
Vocativeavataraṇamaṅgala avataraṇamaṅgale avataraṇamaṅgalāni
Accusativeavataraṇamaṅgalam avataraṇamaṅgale avataraṇamaṅgalāni
Instrumentalavataraṇamaṅgalena avataraṇamaṅgalābhyām avataraṇamaṅgalaiḥ
Dativeavataraṇamaṅgalāya avataraṇamaṅgalābhyām avataraṇamaṅgalebhyaḥ
Ablativeavataraṇamaṅgalāt avataraṇamaṅgalābhyām avataraṇamaṅgalebhyaḥ
Genitiveavataraṇamaṅgalasya avataraṇamaṅgalayoḥ avataraṇamaṅgalānām
Locativeavataraṇamaṅgale avataraṇamaṅgalayoḥ avataraṇamaṅgaleṣu

Compound avataraṇamaṅgala -

Adverb -avataraṇamaṅgalam -avataraṇamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria