सुबन्तावली ?अवतरणमङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवतरणमङ्गलम् अवतरणमङ्गले अवतरणमङ्गलानि
सम्बोधनम्अवतरणमङ्गल अवतरणमङ्गले अवतरणमङ्गलानि
द्वितीयाअवतरणमङ्गलम् अवतरणमङ्गले अवतरणमङ्गलानि
तृतीयाअवतरणमङ्गलेन अवतरणमङ्गलाभ्याम् अवतरणमङ्गलैः
चतुर्थीअवतरणमङ्गलाय अवतरणमङ्गलाभ्याम् अवतरणमङ्गलेभ्यः
पञ्चमीअवतरणमङ्गलात् अवतरणमङ्गलाभ्याम् अवतरणमङ्गलेभ्यः
षष्ठीअवतरणमङ्गलस्य अवतरणमङ्गलयोः अवतरणमङ्गलानाम्
सप्तमीअवतरणमङ्गले अवतरणमङ्गलयोः अवतरणमङ्गलेषु

समास अवतरणमङ्गल

अव्यय ॰अवतरणमङ्गलम् ॰अवतरणमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria