Declension table of ?avaravrata

Deva

MasculineSingularDualPlural
Nominativeavaravrataḥ avaravratau avaravratāḥ
Vocativeavaravrata avaravratau avaravratāḥ
Accusativeavaravratam avaravratau avaravratān
Instrumentalavaravratena avaravratābhyām avaravrataiḥ avaravratebhiḥ
Dativeavaravratāya avaravratābhyām avaravratebhyaḥ
Ablativeavaravratāt avaravratābhyām avaravratebhyaḥ
Genitiveavaravratasya avaravratayoḥ avaravratānām
Locativeavaravrate avaravratayoḥ avaravrateṣu

Compound avaravrata -

Adverb -avaravratam -avaravratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria