सुबन्तावली ?अवरव्रत

Roma

पुमान्एकद्विबहु
प्रथमाअवरव्रतः अवरव्रतौ अवरव्रताः
सम्बोधनम्अवरव्रत अवरव्रतौ अवरव्रताः
द्वितीयाअवरव्रतम् अवरव्रतौ अवरव्रतान्
तृतीयाअवरव्रतेन अवरव्रताभ्याम् अवरव्रतैः अवरव्रतेभिः
चतुर्थीअवरव्रताय अवरव्रताभ्याम् अवरव्रतेभ्यः
पञ्चमीअवरव्रतात् अवरव्रताभ्याम् अवरव्रतेभ्यः
षष्ठीअवरव्रतस्य अवरव्रतयोः अवरव्रतानाम्
सप्तमीअवरव्रते अवरव्रतयोः अवरव्रतेषु

समास अवरव्रत

अव्यय ॰अवरव्रतम् ॰अवरव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria