Declension table of ?avarṇyasama

Deva

MasculineSingularDualPlural
Nominativeavarṇyasamaḥ avarṇyasamau avarṇyasamāḥ
Vocativeavarṇyasama avarṇyasamau avarṇyasamāḥ
Accusativeavarṇyasamam avarṇyasamau avarṇyasamān
Instrumentalavarṇyasamena avarṇyasamābhyām avarṇyasamaiḥ avarṇyasamebhiḥ
Dativeavarṇyasamāya avarṇyasamābhyām avarṇyasamebhyaḥ
Ablativeavarṇyasamāt avarṇyasamābhyām avarṇyasamebhyaḥ
Genitiveavarṇyasamasya avarṇyasamayoḥ avarṇyasamānām
Locativeavarṇyasame avarṇyasamayoḥ avarṇyasameṣu

Compound avarṇyasama -

Adverb -avarṇyasamam -avarṇyasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria