सुबन्तावली ?अवर्ण्यसम

Roma

पुमान्एकद्विबहु
प्रथमाअवर्ण्यसमः अवर्ण्यसमौ अवर्ण्यसमाः
सम्बोधनम्अवर्ण्यसम अवर्ण्यसमौ अवर्ण्यसमाः
द्वितीयाअवर्ण्यसमम् अवर्ण्यसमौ अवर्ण्यसमान्
तृतीयाअवर्ण्यसमेन अवर्ण्यसमाभ्याम् अवर्ण्यसमैः अवर्ण्यसमेभिः
चतुर्थीअवर्ण्यसमाय अवर्ण्यसमाभ्याम् अवर्ण्यसमेभ्यः
पञ्चमीअवर्ण्यसमात् अवर्ण्यसमाभ्याम् अवर्ण्यसमेभ्यः
षष्ठीअवर्ण्यसमस्य अवर्ण्यसमयोः अवर्ण्यसमानाम्
सप्तमीअवर्ण्यसमे अवर्ण्यसमयोः अवर्ण्यसमेषु

समास अवर्ण्यसम

अव्यय ॰अवर्ण्यसमम् ॰अवर्ण्यसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria