Declension table of ?avamūrdhaka

Deva

NeuterSingularDualPlural
Nominativeavamūrdhakam avamūrdhake avamūrdhakāni
Vocativeavamūrdhaka avamūrdhake avamūrdhakāni
Accusativeavamūrdhakam avamūrdhake avamūrdhakāni
Instrumentalavamūrdhakena avamūrdhakābhyām avamūrdhakaiḥ
Dativeavamūrdhakāya avamūrdhakābhyām avamūrdhakebhyaḥ
Ablativeavamūrdhakāt avamūrdhakābhyām avamūrdhakebhyaḥ
Genitiveavamūrdhakasya avamūrdhakayoḥ avamūrdhakānām
Locativeavamūrdhake avamūrdhakayoḥ avamūrdhakeṣu

Compound avamūrdhaka -

Adverb -avamūrdhakam -avamūrdhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria