सुबन्तावली ?अवमूर्धक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवमूर्धकम् अवमूर्धके अवमूर्धकानि
सम्बोधनम्अवमूर्धक अवमूर्धके अवमूर्धकानि
द्वितीयाअवमूर्धकम् अवमूर्धके अवमूर्धकानि
तृतीयाअवमूर्धकेन अवमूर्धकाभ्याम् अवमूर्धकैः
चतुर्थीअवमूर्धकाय अवमूर्धकाभ्याम् अवमूर्धकेभ्यः
पञ्चमीअवमूर्धकात् अवमूर्धकाभ्याम् अवमूर्धकेभ्यः
षष्ठीअवमूर्धकस्य अवमूर्धकयोः अवमूर्धकानाम्
सप्तमीअवमूर्धके अवमूर्धकयोः अवमूर्धकेषु

समास अवमूर्धक

अव्यय ॰अवमूर्धकम् ॰अवमूर्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria